본문 바로가기

Galleryshop·洗心址

자비송(The chant of Metta)


자비송(The chant of Metta)

우리는 어디로 가는가?



자비송(The chant of Metta)

사랑과 자비관 수행을

아름다운 빠알리어 노래로 만든 것입니다.

 

노래는 말레이시아의 뮤지션 이메이우위가 불렀습니다.

졸면서 들으면 중간 중간에 아메바 공쥬, 아니가 공쥬 이렇게 들립니다^^

 

 미움에서 벗어나고지이다

Aham avero homi

악의에서 벗어나고지이다

abyāpajjho homi

격정에서 벗어나고지이다

anīgho homi

행복하게 지내고지이다

sukhī attānam pariharāmi

우리 부모님이시여, 스승들과 친척, 친구들이시여, 함께 도를 닦는 이들이여

Mama mātāpitu, acariyā ca ñāti-mittā ca, sabrahmacārino ca

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu


이 절집의 모든 수행자들이여

Imasmiṃ ārāme sabbe yogino

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu

 

 이 절집 모든 비구 스님들이여, 사미승들이여, 우바새, 우바이들이여

Imasmiṃ ārāme sabbe bhikkhū samanerā ca, upāsakā upāsikāyo ca

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu

 

 우리를 먹여 주시는 이여

Amhākam catupaccaya-dāyakā

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu

 

 우리를 지켜주는 신장들이여, 이 절로부터, 이 처소로부터, 이 절집으로부터

Amhakam ārakkhā devatā, imasmiṃ vihāre, imasmiṃ āvāse, imasmiṃ ārāme

우리를 지켜주는 신장들이여

ārakkha-devatā

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu


 모든 중생들, 모든 숨 쉬는 것들이여

Sabbe sattā, sabbe pānā

모든 것들이여, 낱낱의 것들이여

sabbe bhūtā, sabbe puggalā

모든 낱낱 존재들이여

sabbe attabhāva-pariyāpannā

모든 암컷이여, 모든 수컷이여

sabbe itthoiyo, sabbe purisā

모든 성인(聖人)이여, 모든 범부여

sabbe ariyā, sabbe anariyā

모든 천신이여, 모든 사람들이여

sabbe devā, sabbe mānussā

모든 지옥 중생들이여

sabbe vinipātikā

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu


 괴로움에서 벗어나소서

dukkhā muccantu

이미 얻은 것을 잃지 마소서

yattha-laddha-sampattito māvigacchantu

제 업은 지고가오소서

kammassakā


 동쪽에 있는, 서쪽에 있는

Puratthimāya disāya, pacchimāya disāya

북쪽에 있는, 남쪽에 있는

uttarāya disāya, dakkhināya disāya

남동, 북서에 있는

puratthimāya anudisāya, pacchimāya anudisāya

남서, 북동에 있는

uttarāya anudisāya, dakkhināya anudisāya

아래쪽에 있는, 위쪽에 있는

hetthimāya disāya, uparimāya disāya

모든 중생들, 모든 숨 쉬는 것들이여

Sabbe sattā, sabbe pānā

모든 것들이여, 낱낱의 것들이여

sabbe bhūtā, sabbe puggalā

모든 낱낱 존재들이여

sabbe attabhāva-pariyāpannā

모든 암컷이여, 모든 수컷이여

sabbe itthoiyo, sabbe purisā

모든 성인(聖人)이여, 모든 범부여

sabbe ariyā, sabbe anariyā

모든 신장이여, 모든 사람들이여

sabbe devā, sabbe mānussā

모든 지옥 중생들이여

sabbe vinipātikā

미움에서 벗어나소서

averā hontu

악의에서 벗어나소서

abyāpajjhā hontu

격정에서 벗어나소서

anīghā hontu

행복하게 지내소서

sukhī attānam pariharantu

괴로움에서 벗어나소서

dukkhā muccantu

이미 얻은 것을 잃지 마소서

yattha-laddha-sampattito māvigacchantu

제 업은 지고 가소서
kammassakā


 저 하늘 끝에서

Uddhaṃ yāva bhavaggā ca

저 지옥 끝에 이르기까지

adho yāva avīccito

세상 모든 삶들이여

samantā cakkavālesu

땅 위 다니는 생명들이여

ye sattā pathavicarā

악의도, 증오도

abyāpajjhā niverā ca

괴로움도, 재난도 없길 비오니다

nidukkhā ca nupaddavā

 

 저 하늘 끝에서

Uddhaṃ yāva bhavaggā ca

저 지옥 끝에 이르기까지

adho yāva avīccito

세상 모든 삶들이여

samantā cakkavālesu

땅 위 다니는 생명들이여

ye sattā pathavicarā

악의도, 증오도

abyāpajjhā niverā ca

괴로움도, 재난도 없길 비오니다

nidukkhā ca nupaddavā

 

 저 하늘 끝에서

Uddhaṃ yāva bhavaggā ca

저 지옥 끝에 이르기까지

adho yāva avīccito

세상 모든 삶들이여

samantā cakkavālesu

땅 위 다니는 생명들이여

ye sattā pathavicarā

악의도, 증오도

abyāpajjhā niverā ca

괴로움도, 재난도 없길 비오니다

nidukkhā ca nupaddavā